B 128-7 Dakṣiṇāmūrtisaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 128/7
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 27 x 8 cm x 87 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4774
Remarks:
Reel No. B 128-7 Inventory No. 15878
Title Dakṣiṇāmūrtisaṃhitā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.0 x 8.0 cm
Folios 87
Lines per Folio 7
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4774
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
śrīmacchrīkoṣahṛdayaṃ paṃcasiṃhāsanātmakaṃ |
phalaṃ kalpalatānān tu, cāruratnasphurat kalaṃ ||
catu(2)rāyatanānandi caturāmnāya koṣagaṃ |
caturāyatanānandi paraṃ brahmasukhāptaye || ||
śrīdevy uvāca ||
kṛpāṃ kuru mahā(3)deva, kṛpayānandamandira |
kiṃ tad brahmamayaṃ dhāma śrotum icchāmi tattvataḥ || (fol. 1v1–3)
End
tataḥ svagurum abhyarcya puṣpabhūṣāmbarādibhiḥ ||
datvā damanakaṃ tasmai, namaskṛtya prasāryya ca |
ja(7)lakelin tataḥ kuryyāt sākaṃ samayibhiḥ (!) sukhāt ||
annadānaṃ prakurvīta, rasaiḥ ṣaḍbhiḥ samanvitaṃ |
evaṃ yaḥ kurute vidvān, damanā(87r1)ropaṇaṃ kramaṃ ||
tasya sāmvatsarī pūjā, śrīvidyādhiṣṭhitā bhavet || (fol. 86v6–87r1)
Sub-colophon
iti dakṣiṇāmūrttisaṃhi(5)tāyāṃ karaśuddhyādividhiḥ pañcaviṃśatitamaḥ paṭalaḥ || || (fol. 53v4–5)
Colophon
iti dakṣiṇāmūrttisaṃhitāyāṃ damanakā(2)ropaṇaṃ naimittikābhidhānaṃ nāma catustriśatiḥ (!) paṭalaḥ samāptaḥ || ❁ || śubham astu sarvvadā || ❁ || (3) śrīṃ hrīṃ klīṃ (fol. 87r1–3)
Microfilm Details
Reel No. B 128/7
Date of Filming 12-10-1971
Exposures 90
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 69v–70r
Catalogued by
Date 29-05-2007
Bibliography