B 128-7 Dakṣiṇāmūrtisaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 128/7
Title: Dakṣiṇāmūrtisaṃhitā
Dimensions: 27 x 8 cm x 87 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4774
Remarks:


Reel No. B 128-7 Inventory No. 15878

Title Dakṣiṇāmūrtisaṃhitā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.0 x 8.0 cm

Folios 87

Lines per Folio 7

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4774

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

śrīmacchrīkoṣahṛdayaṃ paṃcasiṃhāsanātmakaṃ |

phalaṃ kalpalatānān tu, cāruratnasphurat kalaṃ ||

catu(2)rāyatanānandi caturāmnāya koṣagaṃ |

caturāyatanānandi paraṃ brahmasukhāptaye ||     ||

śrīdevy uvāca ||

kṛpāṃ kuru mahā(3)deva, kṛpayānandamandira |

kiṃ tad brahmamayaṃ dhāma śrotum icchāmi tattvataḥ || (fol. 1v1–3)

End

tataḥ svagurum abhyarcya puṣpabhūṣāmbarādibhiḥ || 

datvā damanakaṃ tasmai, namaskṛtya prasāryya ca |

ja(7)lakelin tataḥ kuryyāt sākaṃ samayibhiḥ (!) sukhāt ||

annadānaṃ prakurvīta, rasaiḥ ṣaḍbhiḥ samanvitaṃ |

evaṃ yaḥ kurute vidvān, damanā(87r1)ropaṇaṃ kramaṃ ||

tasya sāmvatsarī pūjā, śrīvidyādhiṣṭhitā bhavet || (fol. 86v6–87r1)

Sub-colophon

iti dakṣiṇāmūrttisaṃhi(5)tāyāṃ karaśuddhyādividhiḥ pañcaviṃśatitamaḥ paṭalaḥ ||     || (fol. 53v4–5)

Colophon

iti dakṣiṇāmūrttisaṃhitāyāṃ damanakā(2)ropaṇaṃ naimittikābhidhānaṃ nāma catustriśatiḥ (!) paṭalaḥ samāptaḥ || ❁ || śubham astu sarvvadā || ❁ || (3) śrīṃ hrīṃ klīṃ (fol. 87r1–3)

Microfilm Details

Reel No. B 128/7

Date of Filming 12-10-1971

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 69v–70r

Catalogued by

Date 29-05-2007

Bibliography